Declension table of ?dṛḍhadhṛti

Deva

MasculineSingularDualPlural
Nominativedṛḍhadhṛtiḥ dṛḍhadhṛtī dṛḍhadhṛtayaḥ
Vocativedṛḍhadhṛte dṛḍhadhṛtī dṛḍhadhṛtayaḥ
Accusativedṛḍhadhṛtim dṛḍhadhṛtī dṛḍhadhṛtīn
Instrumentaldṛḍhadhṛtinā dṛḍhadhṛtibhyām dṛḍhadhṛtibhiḥ
Dativedṛḍhadhṛtaye dṛḍhadhṛtibhyām dṛḍhadhṛtibhyaḥ
Ablativedṛḍhadhṛteḥ dṛḍhadhṛtibhyām dṛḍhadhṛtibhyaḥ
Genitivedṛḍhadhṛteḥ dṛḍhadhṛtyoḥ dṛḍhadhṛtīnām
Locativedṛḍhadhṛtau dṛḍhadhṛtyoḥ dṛḍhadhṛtiṣu

Compound dṛḍhadhṛti -

Adverb -dṛḍhadhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria