Declension table of ?dṛḍhadaṃśaka

Deva

MasculineSingularDualPlural
Nominativedṛḍhadaṃśakaḥ dṛḍhadaṃśakau dṛḍhadaṃśakāḥ
Vocativedṛḍhadaṃśaka dṛḍhadaṃśakau dṛḍhadaṃśakāḥ
Accusativedṛḍhadaṃśakam dṛḍhadaṃśakau dṛḍhadaṃśakān
Instrumentaldṛḍhadaṃśakena dṛḍhadaṃśakābhyām dṛḍhadaṃśakaiḥ dṛḍhadaṃśakebhiḥ
Dativedṛḍhadaṃśakāya dṛḍhadaṃśakābhyām dṛḍhadaṃśakebhyaḥ
Ablativedṛḍhadaṃśakāt dṛḍhadaṃśakābhyām dṛḍhadaṃśakebhyaḥ
Genitivedṛḍhadaṃśakasya dṛḍhadaṃśakayoḥ dṛḍhadaṃśakānām
Locativedṛḍhadaṃśake dṛḍhadaṃśakayoḥ dṛḍhadaṃśakeṣu

Compound dṛḍhadaṃśaka -

Adverb -dṛḍhadaṃśakam -dṛḍhadaṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria