Declension table of ?dṛḍhacyuta

Deva

MasculineSingularDualPlural
Nominativedṛḍhacyutaḥ dṛḍhacyutau dṛḍhacyutāḥ
Vocativedṛḍhacyuta dṛḍhacyutau dṛḍhacyutāḥ
Accusativedṛḍhacyutam dṛḍhacyutau dṛḍhacyutān
Instrumentaldṛḍhacyutena dṛḍhacyutābhyām dṛḍhacyutaiḥ dṛḍhacyutebhiḥ
Dativedṛḍhacyutāya dṛḍhacyutābhyām dṛḍhacyutebhyaḥ
Ablativedṛḍhacyutāt dṛḍhacyutābhyām dṛḍhacyutebhyaḥ
Genitivedṛḍhacyutasya dṛḍhacyutayoḥ dṛḍhacyutānām
Locativedṛḍhacyute dṛḍhacyutayoḥ dṛḍhacyuteṣu

Compound dṛḍhacyuta -

Adverb -dṛḍhacyutam -dṛḍhacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria