Declension table of ?dṛḍhacchada

Deva

NeuterSingularDualPlural
Nominativedṛḍhacchadam dṛḍhacchade dṛḍhacchadāni
Vocativedṛḍhacchada dṛḍhacchade dṛḍhacchadāni
Accusativedṛḍhacchadam dṛḍhacchade dṛḍhacchadāni
Instrumentaldṛḍhacchadena dṛḍhacchadābhyām dṛḍhacchadaiḥ
Dativedṛḍhacchadāya dṛḍhacchadābhyām dṛḍhacchadebhyaḥ
Ablativedṛḍhacchadāt dṛḍhacchadābhyām dṛḍhacchadebhyaḥ
Genitivedṛḍhacchadasya dṛḍhacchadayoḥ dṛḍhacchadānām
Locativedṛḍhacchade dṛḍhacchadayoḥ dṛḍhacchadeṣu

Compound dṛḍhacchada -

Adverb -dṛḍhacchadam -dṛḍhacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria