Declension table of ?dṛḍhabhaktimatā

Deva

FeminineSingularDualPlural
Nominativedṛḍhabhaktimatā dṛḍhabhaktimate dṛḍhabhaktimatāḥ
Vocativedṛḍhabhaktimate dṛḍhabhaktimate dṛḍhabhaktimatāḥ
Accusativedṛḍhabhaktimatām dṛḍhabhaktimate dṛḍhabhaktimatāḥ
Instrumentaldṛḍhabhaktimatayā dṛḍhabhaktimatābhyām dṛḍhabhaktimatābhiḥ
Dativedṛḍhabhaktimatāyai dṛḍhabhaktimatābhyām dṛḍhabhaktimatābhyaḥ
Ablativedṛḍhabhaktimatāyāḥ dṛḍhabhaktimatābhyām dṛḍhabhaktimatābhyaḥ
Genitivedṛḍhabhaktimatāyāḥ dṛḍhabhaktimatayoḥ dṛḍhabhaktimatānām
Locativedṛḍhabhaktimatāyām dṛḍhabhaktimatayoḥ dṛḍhabhaktimatāsu

Adverb -dṛḍhabhaktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria