Declension table of ?dṛḍhabhaktimat

Deva

MasculineSingularDualPlural
Nominativedṛḍhabhaktimān dṛḍhabhaktimantau dṛḍhabhaktimantaḥ
Vocativedṛḍhabhaktiman dṛḍhabhaktimantau dṛḍhabhaktimantaḥ
Accusativedṛḍhabhaktimantam dṛḍhabhaktimantau dṛḍhabhaktimataḥ
Instrumentaldṛḍhabhaktimatā dṛḍhabhaktimadbhyām dṛḍhabhaktimadbhiḥ
Dativedṛḍhabhaktimate dṛḍhabhaktimadbhyām dṛḍhabhaktimadbhyaḥ
Ablativedṛḍhabhaktimataḥ dṛḍhabhaktimadbhyām dṛḍhabhaktimadbhyaḥ
Genitivedṛḍhabhaktimataḥ dṛḍhabhaktimatoḥ dṛḍhabhaktimatām
Locativedṛḍhabhaktimati dṛḍhabhaktimatoḥ dṛḍhabhaktimatsu

Compound dṛḍhabhaktimat -

Adverb -dṛḍhabhaktimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria