Declension table of dṛḍhabhaktika

Deva

NeuterSingularDualPlural
Nominativedṛḍhabhaktikam dṛḍhabhaktike dṛḍhabhaktikāni
Vocativedṛḍhabhaktika dṛḍhabhaktike dṛḍhabhaktikāni
Accusativedṛḍhabhaktikam dṛḍhabhaktike dṛḍhabhaktikāni
Instrumentaldṛḍhabhaktikena dṛḍhabhaktikābhyām dṛḍhabhaktikaiḥ
Dativedṛḍhabhaktikāya dṛḍhabhaktikābhyām dṛḍhabhaktikebhyaḥ
Ablativedṛḍhabhaktikāt dṛḍhabhaktikābhyām dṛḍhabhaktikebhyaḥ
Genitivedṛḍhabhaktikasya dṛḍhabhaktikayoḥ dṛḍhabhaktikānām
Locativedṛḍhabhaktike dṛḍhabhaktikayoḥ dṛḍhabhaktikeṣu

Compound dṛḍhabhaktika -

Adverb -dṛḍhabhaktikam -dṛḍhabhaktikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria