Declension table of ?dṛḍhabandhinī

Deva

FeminineSingularDualPlural
Nominativedṛḍhabandhinī dṛḍhabandhinyau dṛḍhabandhinyaḥ
Vocativedṛḍhabandhini dṛḍhabandhinyau dṛḍhabandhinyaḥ
Accusativedṛḍhabandhinīm dṛḍhabandhinyau dṛḍhabandhinīḥ
Instrumentaldṛḍhabandhinyā dṛḍhabandhinībhyām dṛḍhabandhinībhiḥ
Dativedṛḍhabandhinyai dṛḍhabandhinībhyām dṛḍhabandhinībhyaḥ
Ablativedṛḍhabandhinyāḥ dṛḍhabandhinībhyām dṛḍhabandhinībhyaḥ
Genitivedṛḍhabandhinyāḥ dṛḍhabandhinyoḥ dṛḍhabandhinīnām
Locativedṛḍhabandhinyām dṛḍhabandhinyoḥ dṛḍhabandhinīṣu

Compound dṛḍhabandhini - dṛḍhabandhinī -

Adverb -dṛḍhabandhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria