Declension table of ?dṛḍhabandhanabaddhā

Deva

FeminineSingularDualPlural
Nominativedṛḍhabandhanabaddhā dṛḍhabandhanabaddhe dṛḍhabandhanabaddhāḥ
Vocativedṛḍhabandhanabaddhe dṛḍhabandhanabaddhe dṛḍhabandhanabaddhāḥ
Accusativedṛḍhabandhanabaddhām dṛḍhabandhanabaddhe dṛḍhabandhanabaddhāḥ
Instrumentaldṛḍhabandhanabaddhayā dṛḍhabandhanabaddhābhyām dṛḍhabandhanabaddhābhiḥ
Dativedṛḍhabandhanabaddhāyai dṛḍhabandhanabaddhābhyām dṛḍhabandhanabaddhābhyaḥ
Ablativedṛḍhabandhanabaddhāyāḥ dṛḍhabandhanabaddhābhyām dṛḍhabandhanabaddhābhyaḥ
Genitivedṛḍhabandhanabaddhāyāḥ dṛḍhabandhanabaddhayoḥ dṛḍhabandhanabaddhānām
Locativedṛḍhabandhanabaddhāyām dṛḍhabandhanabaddhayoḥ dṛḍhabandhanabaddhāsu

Adverb -dṛḍhabandhanabaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria