Declension table of dṛḍhabala

Deva

MasculineSingularDualPlural
Nominativedṛḍhabalaḥ dṛḍhabalau dṛḍhabalāḥ
Vocativedṛḍhabala dṛḍhabalau dṛḍhabalāḥ
Accusativedṛḍhabalam dṛḍhabalau dṛḍhabalān
Instrumentaldṛḍhabalena dṛḍhabalābhyām dṛḍhabalaiḥ dṛḍhabalebhiḥ
Dativedṛḍhabalāya dṛḍhabalābhyām dṛḍhabalebhyaḥ
Ablativedṛḍhabalāt dṛḍhabalābhyām dṛḍhabalebhyaḥ
Genitivedṛḍhabalasya dṛḍhabalayoḥ dṛḍhabalānām
Locativedṛḍhabale dṛḍhabalayoḥ dṛḍhabaleṣu

Compound dṛḍhabala -

Adverb -dṛḍhabalam -dṛḍhabalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria