Declension table of ?dṛḍhabaddhā

Deva

FeminineSingularDualPlural
Nominativedṛḍhabaddhā dṛḍhabaddhe dṛḍhabaddhāḥ
Vocativedṛḍhabaddhe dṛḍhabaddhe dṛḍhabaddhāḥ
Accusativedṛḍhabaddhām dṛḍhabaddhe dṛḍhabaddhāḥ
Instrumentaldṛḍhabaddhayā dṛḍhabaddhābhyām dṛḍhabaddhābhiḥ
Dativedṛḍhabaddhāyai dṛḍhabaddhābhyām dṛḍhabaddhābhyaḥ
Ablativedṛḍhabaddhāyāḥ dṛḍhabaddhābhyām dṛḍhabaddhābhyaḥ
Genitivedṛḍhabaddhāyāḥ dṛḍhabaddhayoḥ dṛḍhabaddhānām
Locativedṛḍhabaddhāyām dṛḍhabaddhayoḥ dṛḍhabaddhāsu

Adverb -dṛḍhabaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria