Declension table of ?dṛḍhāyus

Deva

MasculineSingularDualPlural
Nominativedṛḍhāyuḥ dṛḍhāyuṣau dṛḍhāyuṣaḥ
Vocativedṛḍhāyuḥ dṛḍhāyuṣau dṛḍhāyuṣaḥ
Accusativedṛḍhāyuṣam dṛḍhāyuṣau dṛḍhāyuṣaḥ
Instrumentaldṛḍhāyuṣā dṛḍhāyurbhyām dṛḍhāyurbhiḥ
Dativedṛḍhāyuṣe dṛḍhāyurbhyām dṛḍhāyurbhyaḥ
Ablativedṛḍhāyuṣaḥ dṛḍhāyurbhyām dṛḍhāyurbhyaḥ
Genitivedṛḍhāyuṣaḥ dṛḍhāyuṣoḥ dṛḍhāyuṣām
Locativedṛḍhāyuṣi dṛḍhāyuṣoḥ dṛḍhāyuḥṣu

Compound dṛḍhāyus -

Adverb -dṛḍhāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria