Declension table of ?dṛḍhāyudhā

Deva

FeminineSingularDualPlural
Nominativedṛḍhāyudhā dṛḍhāyudhe dṛḍhāyudhāḥ
Vocativedṛḍhāyudhe dṛḍhāyudhe dṛḍhāyudhāḥ
Accusativedṛḍhāyudhām dṛḍhāyudhe dṛḍhāyudhāḥ
Instrumentaldṛḍhāyudhayā dṛḍhāyudhābhyām dṛḍhāyudhābhiḥ
Dativedṛḍhāyudhāyai dṛḍhāyudhābhyām dṛḍhāyudhābhyaḥ
Ablativedṛḍhāyudhāyāḥ dṛḍhāyudhābhyām dṛḍhāyudhābhyaḥ
Genitivedṛḍhāyudhāyāḥ dṛḍhāyudhayoḥ dṛḍhāyudhānām
Locativedṛḍhāyudhāyām dṛḍhāyudhayoḥ dṛḍhāyudhāsu

Adverb -dṛḍhāyudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria