Declension table of ?dṛḍhāyudha

Deva

NeuterSingularDualPlural
Nominativedṛḍhāyudham dṛḍhāyudhe dṛḍhāyudhāni
Vocativedṛḍhāyudha dṛḍhāyudhe dṛḍhāyudhāni
Accusativedṛḍhāyudham dṛḍhāyudhe dṛḍhāyudhāni
Instrumentaldṛḍhāyudhena dṛḍhāyudhābhyām dṛḍhāyudhaiḥ
Dativedṛḍhāyudhāya dṛḍhāyudhābhyām dṛḍhāyudhebhyaḥ
Ablativedṛḍhāyudhāt dṛḍhāyudhābhyām dṛḍhāyudhebhyaḥ
Genitivedṛḍhāyudhasya dṛḍhāyudhayoḥ dṛḍhāyudhānām
Locativedṛḍhāyudhe dṛḍhāyudhayoḥ dṛḍhāyudheṣu

Compound dṛḍhāyudha -

Adverb -dṛḍhāyudham -dṛḍhāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria