Declension table of ?dṛḍhāyu

Deva

MasculineSingularDualPlural
Nominativedṛḍhāyuḥ dṛḍhāyū dṛḍhāyavaḥ
Vocativedṛḍhāyo dṛḍhāyū dṛḍhāyavaḥ
Accusativedṛḍhāyum dṛḍhāyū dṛḍhāyūn
Instrumentaldṛḍhāyunā dṛḍhāyubhyām dṛḍhāyubhiḥ
Dativedṛḍhāyave dṛḍhāyubhyām dṛḍhāyubhyaḥ
Ablativedṛḍhāyoḥ dṛḍhāyubhyām dṛḍhāyubhyaḥ
Genitivedṛḍhāyoḥ dṛḍhāyvoḥ dṛḍhāyūnām
Locativedṛḍhāyau dṛḍhāyvoḥ dṛḍhāyuṣu

Compound dṛḍhāyu -

Adverb -dṛḍhāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria