Declension table of ?dṛḍhānutāpa

Deva

NeuterSingularDualPlural
Nominativedṛḍhānutāpam dṛḍhānutāpe dṛḍhānutāpāni
Vocativedṛḍhānutāpa dṛḍhānutāpe dṛḍhānutāpāni
Accusativedṛḍhānutāpam dṛḍhānutāpe dṛḍhānutāpāni
Instrumentaldṛḍhānutāpena dṛḍhānutāpābhyām dṛḍhānutāpaiḥ
Dativedṛḍhānutāpāya dṛḍhānutāpābhyām dṛḍhānutāpebhyaḥ
Ablativedṛḍhānutāpāt dṛḍhānutāpābhyām dṛḍhānutāpebhyaḥ
Genitivedṛḍhānutāpasya dṛḍhānutāpayoḥ dṛḍhānutāpānām
Locativedṛḍhānutāpe dṛḍhānutāpayoḥ dṛḍhānutāpeṣu

Compound dṛḍhānutāpa -

Adverb -dṛḍhānutāpam -dṛḍhānutāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria