Declension table of ?dṛḍhānutāpa

Deva

MasculineSingularDualPlural
Nominativedṛḍhānutāpaḥ dṛḍhānutāpau dṛḍhānutāpāḥ
Vocativedṛḍhānutāpa dṛḍhānutāpau dṛḍhānutāpāḥ
Accusativedṛḍhānutāpam dṛḍhānutāpau dṛḍhānutāpān
Instrumentaldṛḍhānutāpena dṛḍhānutāpābhyām dṛḍhānutāpaiḥ dṛḍhānutāpebhiḥ
Dativedṛḍhānutāpāya dṛḍhānutāpābhyām dṛḍhānutāpebhyaḥ
Ablativedṛḍhānutāpāt dṛḍhānutāpābhyām dṛḍhānutāpebhyaḥ
Genitivedṛḍhānutāpasya dṛḍhānutāpayoḥ dṛḍhānutāpānām
Locativedṛḍhānutāpe dṛḍhānutāpayoḥ dṛḍhānutāpeṣu

Compound dṛḍhānutāpa -

Adverb -dṛḍhānutāpam -dṛḍhānutāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria