Declension table of ?dṛḍhākṣa

Deva

MasculineSingularDualPlural
Nominativedṛḍhākṣaḥ dṛḍhākṣau dṛḍhākṣāḥ
Vocativedṛḍhākṣa dṛḍhākṣau dṛḍhākṣāḥ
Accusativedṛḍhākṣam dṛḍhākṣau dṛḍhākṣān
Instrumentaldṛḍhākṣeṇa dṛḍhākṣābhyām dṛḍhākṣaiḥ dṛḍhākṣebhiḥ
Dativedṛḍhākṣāya dṛḍhākṣābhyām dṛḍhākṣebhyaḥ
Ablativedṛḍhākṣāt dṛḍhākṣābhyām dṛḍhākṣebhyaḥ
Genitivedṛḍhākṣasya dṛḍhākṣayoḥ dṛḍhākṣāṇām
Locativedṛḍhākṣe dṛḍhākṣayoḥ dṛḍhākṣeṣu

Compound dṛḍhākṣa -

Adverb -dṛḍhākṣam -dṛḍhākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria