Declension table of ?dṛḍhāṅga

Deva

NeuterSingularDualPlural
Nominativedṛḍhāṅgam dṛḍhāṅge dṛḍhāṅgāni
Vocativedṛḍhāṅga dṛḍhāṅge dṛḍhāṅgāni
Accusativedṛḍhāṅgam dṛḍhāṅge dṛḍhāṅgāni
Instrumentaldṛḍhāṅgena dṛḍhāṅgābhyām dṛḍhāṅgaiḥ
Dativedṛḍhāṅgāya dṛḍhāṅgābhyām dṛḍhāṅgebhyaḥ
Ablativedṛḍhāṅgāt dṛḍhāṅgābhyām dṛḍhāṅgebhyaḥ
Genitivedṛḍhāṅgasya dṛḍhāṅgayoḥ dṛḍhāṅgānām
Locativedṛḍhāṅge dṛḍhāṅgayoḥ dṛḍhāṅgeṣu

Compound dṛḍhāṅga -

Adverb -dṛḍhāṅgam -dṛḍhāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria