Declension table of dṛḍha

Deva

NeuterSingularDualPlural
Nominativedṛḍham dṛḍhe dṛḍhāni
Vocativedṛḍha dṛḍhe dṛḍhāni
Accusativedṛḍham dṛḍhe dṛḍhāni
Instrumentaldṛḍhena dṛḍhābhyām dṛḍhaiḥ
Dativedṛḍhāya dṛḍhābhyām dṛḍhebhyaḥ
Ablativedṛḍhāt dṛḍhābhyām dṛḍhebhyaḥ
Genitivedṛḍhasya dṛḍhayoḥ dṛḍhānām
Locativedṛḍhe dṛḍhayoḥ dṛḍheṣu

Compound dṛḍha -

Adverb -dṛḍham -dṛḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria