Declension table of ?dṛḍaka

Deva

MasculineSingularDualPlural
Nominativedṛḍakaḥ dṛḍakau dṛḍakāḥ
Vocativedṛḍaka dṛḍakau dṛḍakāḥ
Accusativedṛḍakam dṛḍakau dṛḍakān
Instrumentaldṛḍakena dṛḍakābhyām dṛḍakaiḥ dṛḍakebhiḥ
Dativedṛḍakāya dṛḍakābhyām dṛḍakebhyaḥ
Ablativedṛḍakāt dṛḍakābhyām dṛḍakebhyaḥ
Genitivedṛḍakasya dṛḍakayoḥ dṛḍakānām
Locativedṛḍake dṛḍakayoḥ dṛḍakeṣu

Compound dṛḍaka -

Adverb -dṛḍakam -dṛḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria