Declension table of ?cyutasaṃskṛti_ā

Deva

FeminineSingularDualPlural
Nominativecyutasaṃskṛti_ā cyutasaṃskṛti_e cyutasaṃskṛti_āḥ
Vocativecyutasaṃskṛti_e cyutasaṃskṛti_e cyutasaṃskṛti_āḥ
Accusativecyutasaṃskṛti_ām cyutasaṃskṛti_e cyutasaṃskṛti_āḥ
Instrumentalcyutasaṃskṛti_ayā cyutasaṃskṛti_ābhyām cyutasaṃskṛti_ābhiḥ
Dativecyutasaṃskṛti_āyai cyutasaṃskṛti_ābhyām cyutasaṃskṛti_ābhyaḥ
Ablativecyutasaṃskṛti_āyāḥ cyutasaṃskṛti_ābhyām cyutasaṃskṛti_ābhyaḥ
Genitivecyutasaṃskṛti_āyāḥ cyutasaṃskṛti_ayoḥ cyutasaṃskṛti_ānām
Locativecyutasaṃskṛti_āyām cyutasaṃskṛti_ayoḥ cyutasaṃskṛti_āsu

Adverb -cyutasaṃskṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria