Declension table of ?cyutasaṃskṛti

Deva

NeuterSingularDualPlural
Nominativecyutasaṃskṛti cyutasaṃskṛtinī cyutasaṃskṛtīni
Vocativecyutasaṃskṛti cyutasaṃskṛtinī cyutasaṃskṛtīni
Accusativecyutasaṃskṛti cyutasaṃskṛtinī cyutasaṃskṛtīni
Instrumentalcyutasaṃskṛtinā cyutasaṃskṛtibhyām cyutasaṃskṛtibhiḥ
Dativecyutasaṃskṛtine cyutasaṃskṛtibhyām cyutasaṃskṛtibhyaḥ
Ablativecyutasaṃskṛtinaḥ cyutasaṃskṛtibhyām cyutasaṃskṛtibhyaḥ
Genitivecyutasaṃskṛtinaḥ cyutasaṃskṛtinoḥ cyutasaṃskṛtīnām
Locativecyutasaṃskṛtini cyutasaṃskṛtinoḥ cyutasaṃskṛtiṣu

Compound cyutasaṃskṛti -

Adverb -cyutasaṃskṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria