Declension table of ?cyutākṣara

Deva

NeuterSingularDualPlural
Nominativecyutākṣaram cyutākṣare cyutākṣarāṇi
Vocativecyutākṣara cyutākṣare cyutākṣarāṇi
Accusativecyutākṣaram cyutākṣare cyutākṣarāṇi
Instrumentalcyutākṣareṇa cyutākṣarābhyām cyutākṣaraiḥ
Dativecyutākṣarāya cyutākṣarābhyām cyutākṣarebhyaḥ
Ablativecyutākṣarāt cyutākṣarābhyām cyutākṣarebhyaḥ
Genitivecyutākṣarasya cyutākṣarayoḥ cyutākṣarāṇām
Locativecyutākṣare cyutākṣarayoḥ cyutākṣareṣu

Compound cyutākṣara -

Adverb -cyutākṣaram -cyutākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria