Declension table of ?cyutācāra

Deva

NeuterSingularDualPlural
Nominativecyutācāram cyutācāre cyutācārāṇi
Vocativecyutācāra cyutācāre cyutācārāṇi
Accusativecyutācāram cyutācāre cyutācārāṇi
Instrumentalcyutācāreṇa cyutācārābhyām cyutācāraiḥ
Dativecyutācārāya cyutācārābhyām cyutācārebhyaḥ
Ablativecyutācārāt cyutācārābhyām cyutācārebhyaḥ
Genitivecyutācārasya cyutācārayoḥ cyutācārāṇām
Locativecyutācāre cyutācārayoḥ cyutācāreṣu

Compound cyutācāra -

Adverb -cyutācāram -cyutācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria