Declension table of ?cyavananahuṣasaṃvāda

Deva

MasculineSingularDualPlural
Nominativecyavananahuṣasaṃvādaḥ cyavananahuṣasaṃvādau cyavananahuṣasaṃvādāḥ
Vocativecyavananahuṣasaṃvāda cyavananahuṣasaṃvādau cyavananahuṣasaṃvādāḥ
Accusativecyavananahuṣasaṃvādam cyavananahuṣasaṃvādau cyavananahuṣasaṃvādān
Instrumentalcyavananahuṣasaṃvādena cyavananahuṣasaṃvādābhyām cyavananahuṣasaṃvādaiḥ cyavananahuṣasaṃvādebhiḥ
Dativecyavananahuṣasaṃvādāya cyavananahuṣasaṃvādābhyām cyavananahuṣasaṃvādebhyaḥ
Ablativecyavananahuṣasaṃvādāt cyavananahuṣasaṃvādābhyām cyavananahuṣasaṃvādebhyaḥ
Genitivecyavananahuṣasaṃvādasya cyavananahuṣasaṃvādayoḥ cyavananahuṣasaṃvādānām
Locativecyavananahuṣasaṃvāde cyavananahuṣasaṃvādayoḥ cyavananahuṣasaṃvādeṣu

Compound cyavananahuṣasaṃvāda -

Adverb -cyavananahuṣasaṃvādam -cyavananahuṣasaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria