Declension table of cuñcu

Deva

NeuterSingularDualPlural
Nominativecuñcu cuñcunī cuñcūni
Vocativecuñcu cuñcunī cuñcūni
Accusativecuñcu cuñcunī cuñcūni
Instrumentalcuñcunā cuñcubhyām cuñcubhiḥ
Dativecuñcune cuñcubhyām cuñcubhyaḥ
Ablativecuñcunaḥ cuñcubhyām cuñcubhyaḥ
Genitivecuñcunaḥ cuñcunoḥ cuñcūnām
Locativecuñcuni cuñcunoḥ cuñcuṣu

Compound cuñcu -

Adverb -cuñcu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria