Declension table of cuñcu

Deva

MasculineSingularDualPlural
Nominativecuñcuḥ cuñcū cuñcavaḥ
Vocativecuñco cuñcū cuñcavaḥ
Accusativecuñcum cuñcū cuñcūn
Instrumentalcuñcunā cuñcubhyām cuñcubhiḥ
Dativecuñcave cuñcubhyām cuñcubhyaḥ
Ablativecuñcoḥ cuñcubhyām cuñcubhyaḥ
Genitivecuñcoḥ cuñcvoḥ cuñcūnām
Locativecuñcau cuñcvoḥ cuñcuṣu

Compound cuñcu -

Adverb -cuñcu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria