Declension table of ?cūti

Deva

FeminineSingularDualPlural
Nominativecūtiḥ cūtī cūtayaḥ
Vocativecūte cūtī cūtayaḥ
Accusativecūtim cūtī cūtīḥ
Instrumentalcūtyā cūtibhyām cūtibhiḥ
Dativecūtyai cūtaye cūtibhyām cūtibhyaḥ
Ablativecūtyāḥ cūteḥ cūtibhyām cūtibhyaḥ
Genitivecūtyāḥ cūteḥ cūtyoḥ cūtīnām
Locativecūtyām cūtau cūtyoḥ cūtiṣu

Compound cūti -

Adverb -cūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria