Declension table of ?cūtamañjarī

Deva

FeminineSingularDualPlural
Nominativecūtamañjarī cūtamañjaryau cūtamañjaryaḥ
Vocativecūtamañjari cūtamañjaryau cūtamañjaryaḥ
Accusativecūtamañjarīm cūtamañjaryau cūtamañjarīḥ
Instrumentalcūtamañjaryā cūtamañjarībhyām cūtamañjarībhiḥ
Dativecūtamañjaryai cūtamañjarībhyām cūtamañjarībhyaḥ
Ablativecūtamañjaryāḥ cūtamañjarībhyām cūtamañjarībhyaḥ
Genitivecūtamañjaryāḥ cūtamañjaryoḥ cūtamañjarīṇām
Locativecūtamañjaryām cūtamañjaryoḥ cūtamañjarīṣu

Compound cūtamañjari - cūtamañjarī -

Adverb -cūtamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria