Declension table of ?cūtaka

Deva

MasculineSingularDualPlural
Nominativecūtakaḥ cūtakau cūtakāḥ
Vocativecūtaka cūtakau cūtakāḥ
Accusativecūtakam cūtakau cūtakān
Instrumentalcūtakena cūtakābhyām cūtakaiḥ cūtakebhiḥ
Dativecūtakāya cūtakābhyām cūtakebhyaḥ
Ablativecūtakāt cūtakābhyām cūtakebhyaḥ
Genitivecūtakasya cūtakayoḥ cūtakānām
Locativecūtake cūtakayoḥ cūtakeṣu

Compound cūtaka -

Adverb -cūtakam -cūtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria