Declension table of cūta

Deva

MasculineSingularDualPlural
Nominativecūtaḥ cūtau cūtāḥ
Vocativecūta cūtau cūtāḥ
Accusativecūtam cūtau cūtān
Instrumentalcūtena cūtābhyām cūtaiḥ
Dativecūtāya cūtābhyām cūtebhyaḥ
Ablativecūtāt cūtābhyām cūtebhyaḥ
Genitivecūtasya cūtayoḥ cūtānām
Locativecūte cūtayoḥ cūteṣu

Compound cūta -

Adverb -cūtam -cūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria