Declension table of ?cūrṇitā

Deva

FeminineSingularDualPlural
Nominativecūrṇitā cūrṇite cūrṇitāḥ
Vocativecūrṇite cūrṇite cūrṇitāḥ
Accusativecūrṇitām cūrṇite cūrṇitāḥ
Instrumentalcūrṇitayā cūrṇitābhyām cūrṇitābhiḥ
Dativecūrṇitāyai cūrṇitābhyām cūrṇitābhyaḥ
Ablativecūrṇitāyāḥ cūrṇitābhyām cūrṇitābhyaḥ
Genitivecūrṇitāyāḥ cūrṇitayoḥ cūrṇitānām
Locativecūrṇitāyām cūrṇitayoḥ cūrṇitāsu

Adverb -cūrṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria