Declension table of ?cūrṇita

Deva

MasculineSingularDualPlural
Nominativecūrṇitaḥ cūrṇitau cūrṇitāḥ
Vocativecūrṇita cūrṇitau cūrṇitāḥ
Accusativecūrṇitam cūrṇitau cūrṇitān
Instrumentalcūrṇitena cūrṇitābhyām cūrṇitaiḥ
Dativecūrṇitāya cūrṇitābhyām cūrṇitebhyaḥ
Ablativecūrṇitāt cūrṇitābhyām cūrṇitebhyaḥ
Genitivecūrṇitasya cūrṇitayoḥ cūrṇitānām
Locativecūrṇite cūrṇitayoḥ cūrṇiteṣu

Compound cūrṇita -

Adverb -cūrṇitam -cūrṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria