Declension table of ?cūrṇinī

Deva

FeminineSingularDualPlural
Nominativecūrṇinī cūrṇinyau cūrṇinyaḥ
Vocativecūrṇini cūrṇinyau cūrṇinyaḥ
Accusativecūrṇinīm cūrṇinyau cūrṇinīḥ
Instrumentalcūrṇinyā cūrṇinībhyām cūrṇinībhiḥ
Dativecūrṇinyai cūrṇinībhyām cūrṇinībhyaḥ
Ablativecūrṇinyāḥ cūrṇinībhyām cūrṇinībhyaḥ
Genitivecūrṇinyāḥ cūrṇinyoḥ cūrṇinīnām
Locativecūrṇinyām cūrṇinyoḥ cūrṇinīṣu

Compound cūrṇini - cūrṇinī -

Adverb -cūrṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria