Declension table of ?cūrṇikā

Deva

FeminineSingularDualPlural
Nominativecūrṇikā cūrṇike cūrṇikāḥ
Vocativecūrṇike cūrṇike cūrṇikāḥ
Accusativecūrṇikām cūrṇike cūrṇikāḥ
Instrumentalcūrṇikayā cūrṇikābhyām cūrṇikābhiḥ
Dativecūrṇikāyai cūrṇikābhyām cūrṇikābhyaḥ
Ablativecūrṇikāyāḥ cūrṇikābhyām cūrṇikābhyaḥ
Genitivecūrṇikāyāḥ cūrṇikayoḥ cūrṇikānām
Locativecūrṇikāyām cūrṇikayoḥ cūrṇikāsu

Adverb -cūrṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria