Declension table of ?cūrṇīkaraṇa

Deva

NeuterSingularDualPlural
Nominativecūrṇīkaraṇam cūrṇīkaraṇe cūrṇīkaraṇāni
Vocativecūrṇīkaraṇa cūrṇīkaraṇe cūrṇīkaraṇāni
Accusativecūrṇīkaraṇam cūrṇīkaraṇe cūrṇīkaraṇāni
Instrumentalcūrṇīkaraṇena cūrṇīkaraṇābhyām cūrṇīkaraṇaiḥ
Dativecūrṇīkaraṇāya cūrṇīkaraṇābhyām cūrṇīkaraṇebhyaḥ
Ablativecūrṇīkaraṇāt cūrṇīkaraṇābhyām cūrṇīkaraṇebhyaḥ
Genitivecūrṇīkaraṇasya cūrṇīkaraṇayoḥ cūrṇīkaraṇānām
Locativecūrṇīkaraṇe cūrṇīkaraṇayoḥ cūrṇīkaraṇeṣu

Compound cūrṇīkaraṇa -

Adverb -cūrṇīkaraṇam -cūrṇīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria