Declension table of ?cūrṇīkṛtā

Deva

FeminineSingularDualPlural
Nominativecūrṇīkṛtā cūrṇīkṛte cūrṇīkṛtāḥ
Vocativecūrṇīkṛte cūrṇīkṛte cūrṇīkṛtāḥ
Accusativecūrṇīkṛtām cūrṇīkṛte cūrṇīkṛtāḥ
Instrumentalcūrṇīkṛtayā cūrṇīkṛtābhyām cūrṇīkṛtābhiḥ
Dativecūrṇīkṛtāyai cūrṇīkṛtābhyām cūrṇīkṛtābhyaḥ
Ablativecūrṇīkṛtāyāḥ cūrṇīkṛtābhyām cūrṇīkṛtābhyaḥ
Genitivecūrṇīkṛtāyāḥ cūrṇīkṛtayoḥ cūrṇīkṛtānām
Locativecūrṇīkṛtāyām cūrṇīkṛtayoḥ cūrṇīkṛtāsu

Adverb -cūrṇīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria