Declension table of ?cūrṇīkṛta

Deva

NeuterSingularDualPlural
Nominativecūrṇīkṛtam cūrṇīkṛte cūrṇīkṛtāni
Vocativecūrṇīkṛta cūrṇīkṛte cūrṇīkṛtāni
Accusativecūrṇīkṛtam cūrṇīkṛte cūrṇīkṛtāni
Instrumentalcūrṇīkṛtena cūrṇīkṛtābhyām cūrṇīkṛtaiḥ
Dativecūrṇīkṛtāya cūrṇīkṛtābhyām cūrṇīkṛtebhyaḥ
Ablativecūrṇīkṛtāt cūrṇīkṛtābhyām cūrṇīkṛtebhyaḥ
Genitivecūrṇīkṛtasya cūrṇīkṛtayoḥ cūrṇīkṛtānām
Locativecūrṇīkṛte cūrṇīkṛtayoḥ cūrṇīkṛteṣu

Compound cūrṇīkṛta -

Adverb -cūrṇīkṛtam -cūrṇīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria