Declension table of ?cūrṇīkṛta

Deva

MasculineSingularDualPlural
Nominativecūrṇīkṛtaḥ cūrṇīkṛtau cūrṇīkṛtāḥ
Vocativecūrṇīkṛta cūrṇīkṛtau cūrṇīkṛtāḥ
Accusativecūrṇīkṛtam cūrṇīkṛtau cūrṇīkṛtān
Instrumentalcūrṇīkṛtena cūrṇīkṛtābhyām cūrṇīkṛtaiḥ cūrṇīkṛtebhiḥ
Dativecūrṇīkṛtāya cūrṇīkṛtābhyām cūrṇīkṛtebhyaḥ
Ablativecūrṇīkṛtāt cūrṇīkṛtābhyām cūrṇīkṛtebhyaḥ
Genitivecūrṇīkṛtasya cūrṇīkṛtayoḥ cūrṇīkṛtānām
Locativecūrṇīkṛte cūrṇīkṛtayoḥ cūrṇīkṛteṣu

Compound cūrṇīkṛta -

Adverb -cūrṇīkṛtam -cūrṇīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria