Declension table of ?cūrṇavṛddhi

Deva

MasculineSingularDualPlural
Nominativecūrṇavṛddhiḥ cūrṇavṛddhī cūrṇavṛddhayaḥ
Vocativecūrṇavṛddhe cūrṇavṛddhī cūrṇavṛddhayaḥ
Accusativecūrṇavṛddhim cūrṇavṛddhī cūrṇavṛddhīn
Instrumentalcūrṇavṛddhinā cūrṇavṛddhibhyām cūrṇavṛddhibhiḥ
Dativecūrṇavṛddhaye cūrṇavṛddhibhyām cūrṇavṛddhibhyaḥ
Ablativecūrṇavṛddheḥ cūrṇavṛddhibhyām cūrṇavṛddhibhyaḥ
Genitivecūrṇavṛddheḥ cūrṇavṛddhyoḥ cūrṇavṛddhīnām
Locativecūrṇavṛddhau cūrṇavṛddhyoḥ cūrṇavṛddhiṣu

Compound cūrṇavṛddhi -

Adverb -cūrṇavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria