Declension table of ?cūrṇatva

Deva

NeuterSingularDualPlural
Nominativecūrṇatvam cūrṇatve cūrṇatvāni
Vocativecūrṇatva cūrṇatve cūrṇatvāni
Accusativecūrṇatvam cūrṇatve cūrṇatvāni
Instrumentalcūrṇatvena cūrṇatvābhyām cūrṇatvaiḥ
Dativecūrṇatvāya cūrṇatvābhyām cūrṇatvebhyaḥ
Ablativecūrṇatvāt cūrṇatvābhyām cūrṇatvebhyaḥ
Genitivecūrṇatvasya cūrṇatvayoḥ cūrṇatvānām
Locativecūrṇatve cūrṇatvayoḥ cūrṇatveṣu

Compound cūrṇatva -

Adverb -cūrṇatvam -cūrṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria