Declension table of ?cūrṇapada

Deva

NeuterSingularDualPlural
Nominativecūrṇapadam cūrṇapade cūrṇapadāni
Vocativecūrṇapada cūrṇapade cūrṇapadāni
Accusativecūrṇapadam cūrṇapade cūrṇapadāni
Instrumentalcūrṇapadena cūrṇapadābhyām cūrṇapadaiḥ
Dativecūrṇapadāya cūrṇapadābhyām cūrṇapadebhyaḥ
Ablativecūrṇapadāt cūrṇapadābhyām cūrṇapadebhyaḥ
Genitivecūrṇapadasya cūrṇapadayoḥ cūrṇapadānām
Locativecūrṇapade cūrṇapadayoḥ cūrṇapadeṣu

Compound cūrṇapada -

Adverb -cūrṇapadam -cūrṇapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria