Declension table of ?cūrṇapārada

Deva

MasculineSingularDualPlural
Nominativecūrṇapāradaḥ cūrṇapāradau cūrṇapāradāḥ
Vocativecūrṇapārada cūrṇapāradau cūrṇapāradāḥ
Accusativecūrṇapāradam cūrṇapāradau cūrṇapāradān
Instrumentalcūrṇapāradena cūrṇapāradābhyām cūrṇapāradaiḥ cūrṇapāradebhiḥ
Dativecūrṇapāradāya cūrṇapāradābhyām cūrṇapāradebhyaḥ
Ablativecūrṇapāradāt cūrṇapāradābhyām cūrṇapāradebhyaḥ
Genitivecūrṇapāradasya cūrṇapāradayoḥ cūrṇapāradānām
Locativecūrṇapārade cūrṇapāradayoḥ cūrṇapāradeṣu

Compound cūrṇapārada -

Adverb -cūrṇapāradam -cūrṇapāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria