Declension table of ?cūrṇana

Deva

NeuterSingularDualPlural
Nominativecūrṇanam cūrṇane cūrṇanāni
Vocativecūrṇana cūrṇane cūrṇanāni
Accusativecūrṇanam cūrṇane cūrṇanāni
Instrumentalcūrṇanena cūrṇanābhyām cūrṇanaiḥ
Dativecūrṇanāya cūrṇanābhyām cūrṇanebhyaḥ
Ablativecūrṇanāt cūrṇanābhyām cūrṇanebhyaḥ
Genitivecūrṇanasya cūrṇanayoḥ cūrṇanānām
Locativecūrṇane cūrṇanayoḥ cūrṇaneṣu

Compound cūrṇana -

Adverb -cūrṇanam -cūrṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria