Declension table of ?cūrṇamuṣṭi

Deva

FeminineSingularDualPlural
Nominativecūrṇamuṣṭiḥ cūrṇamuṣṭī cūrṇamuṣṭayaḥ
Vocativecūrṇamuṣṭe cūrṇamuṣṭī cūrṇamuṣṭayaḥ
Accusativecūrṇamuṣṭim cūrṇamuṣṭī cūrṇamuṣṭīḥ
Instrumentalcūrṇamuṣṭyā cūrṇamuṣṭibhyām cūrṇamuṣṭibhiḥ
Dativecūrṇamuṣṭyai cūrṇamuṣṭaye cūrṇamuṣṭibhyām cūrṇamuṣṭibhyaḥ
Ablativecūrṇamuṣṭyāḥ cūrṇamuṣṭeḥ cūrṇamuṣṭibhyām cūrṇamuṣṭibhyaḥ
Genitivecūrṇamuṣṭyāḥ cūrṇamuṣṭeḥ cūrṇamuṣṭyoḥ cūrṇamuṣṭīnām
Locativecūrṇamuṣṭyām cūrṇamuṣṭau cūrṇamuṣṭyoḥ cūrṇamuṣṭiṣu

Compound cūrṇamuṣṭi -

Adverb -cūrṇamuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria