Declension table of ?cūrṇakuntala

Deva

MasculineSingularDualPlural
Nominativecūrṇakuntalaḥ cūrṇakuntalau cūrṇakuntalāḥ
Vocativecūrṇakuntala cūrṇakuntalau cūrṇakuntalāḥ
Accusativecūrṇakuntalam cūrṇakuntalau cūrṇakuntalān
Instrumentalcūrṇakuntalena cūrṇakuntalābhyām cūrṇakuntalaiḥ cūrṇakuntalebhiḥ
Dativecūrṇakuntalāya cūrṇakuntalābhyām cūrṇakuntalebhyaḥ
Ablativecūrṇakuntalāt cūrṇakuntalābhyām cūrṇakuntalebhyaḥ
Genitivecūrṇakuntalasya cūrṇakuntalayoḥ cūrṇakuntalānām
Locativecūrṇakuntale cūrṇakuntalayoḥ cūrṇakuntaleṣu

Compound cūrṇakuntala -

Adverb -cūrṇakuntalam -cūrṇakuntalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria