Declension table of ?cūrṇakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativecūrṇakhaṇḍaḥ cūrṇakhaṇḍau cūrṇakhaṇḍāḥ
Vocativecūrṇakhaṇḍa cūrṇakhaṇḍau cūrṇakhaṇḍāḥ
Accusativecūrṇakhaṇḍam cūrṇakhaṇḍau cūrṇakhaṇḍān
Instrumentalcūrṇakhaṇḍena cūrṇakhaṇḍābhyām cūrṇakhaṇḍaiḥ cūrṇakhaṇḍebhiḥ
Dativecūrṇakhaṇḍāya cūrṇakhaṇḍābhyām cūrṇakhaṇḍebhyaḥ
Ablativecūrṇakhaṇḍāt cūrṇakhaṇḍābhyām cūrṇakhaṇḍebhyaḥ
Genitivecūrṇakhaṇḍasya cūrṇakhaṇḍayoḥ cūrṇakhaṇḍānām
Locativecūrṇakhaṇḍe cūrṇakhaṇḍayoḥ cūrṇakhaṇḍeṣu

Compound cūrṇakhaṇḍa -

Adverb -cūrṇakhaṇḍam -cūrṇakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria