Declension table of ?cūrṇakāra

Deva

MasculineSingularDualPlural
Nominativecūrṇakāraḥ cūrṇakārau cūrṇakārāḥ
Vocativecūrṇakāra cūrṇakārau cūrṇakārāḥ
Accusativecūrṇakāram cūrṇakārau cūrṇakārān
Instrumentalcūrṇakāreṇa cūrṇakārābhyām cūrṇakāraiḥ cūrṇakārebhiḥ
Dativecūrṇakārāya cūrṇakārābhyām cūrṇakārebhyaḥ
Ablativecūrṇakārāt cūrṇakārābhyām cūrṇakārebhyaḥ
Genitivecūrṇakārasya cūrṇakārayoḥ cūrṇakārāṇām
Locativecūrṇakāre cūrṇakārayoḥ cūrṇakāreṣu

Compound cūrṇakāra -

Adverb -cūrṇakāram -cūrṇakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria