Declension table of ?cūrṇaka

Deva

MasculineSingularDualPlural
Nominativecūrṇakaḥ cūrṇakau cūrṇakāḥ
Vocativecūrṇaka cūrṇakau cūrṇakāḥ
Accusativecūrṇakam cūrṇakau cūrṇakān
Instrumentalcūrṇakena cūrṇakābhyām cūrṇakaiḥ cūrṇakebhiḥ
Dativecūrṇakāya cūrṇakābhyām cūrṇakebhyaḥ
Ablativecūrṇakāt cūrṇakābhyām cūrṇakebhyaḥ
Genitivecūrṇakasya cūrṇakayoḥ cūrṇakānām
Locativecūrṇake cūrṇakayoḥ cūrṇakeṣu

Compound cūrṇaka -

Adverb -cūrṇakam -cūrṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria